B 379-38 Śucipiṇḍavidhi

Manuscript culture infobox

Filmed in: B 379/38
Title: Śucipiṇḍavidhi
Dimensions: 21.5 x 7 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1359
Remarks:



Reel No. B 379/38

Inventory No. 72048

Title Śucipiṇḍavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.5 x 7.0 cm

Binding Hole(s)

Folios 3

Lines per Page 6

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1359

Manuscript Features

Excerpts

«Beginning»


❖ pāṭhāntaram āha ||


kiṃkaro bahubhiḥ putraiḥ śokasantāpakārakaiḥ |


eko pi pāṇḍuputrāṇāṃ kulaikaviṃśam uddharet ||


eṣṭavyā bahavaḥ putrā yadyeko pi gayāṃ vrajet |


tadā pi cāśvamedhamvā nīlambā bṛṣam utsṛjet ||


kātyāyaṇa uvāca ||


lohito yasya varṇasya śiraḥ pucchas tu pāṇḍuraḥ |


yadā pi yat kṣuraṃ śvetaṃ nīlaṃ vā bṛṣam ucyate || ❁ ||


tataḥ śucipiḍaṃ kārayet || tripakṣāgre || (fol. 1r1–5)


«End»


oṃ sarvāṇi pāpāni purā kṛtāni


saṃvṛṣṭipāpā ca divaṃ nayanti |


jyotiḥ kṛtā tvaṃ nijavindudānād


bhāgīrathī tvaṃ śaraṇaṃ prayānti || ||


śiva ādina alapvaṃ taya kala cchoya ||


matāṣu dhiri sa tasyaṃ piṇḍaṣusa coya ||

yajamāna sarvvakuṭumvādi snāna yāya || ||


brāhmaṇa ṭoṃ snāna yāya || paścād gaṇapataye paśutarppaṇaṃ ||


thvate alapvaṃ duṃte vidhiḥ ||


cchahnu ekabhakta | ekāhāra cchahnu | nirāhāracchahnu || (fol. 3v2–6)


«Colophon(s):»


iti śucipiṇḍavidhiḥ || (fol. 3v6)


Microfilm Details

Reel No. B 379/38

Date of Filming 18-12-1972

Exposures 6

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 02-07-2013

Bibliography