B 379-38 Śucipiṇḍavidhi
Manuscript culture infobox
Filmed in: B 379/38
Title: Śucipiṇḍavidhi
Dimensions: 21.5 x 7 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1359
Remarks:
Reel No. B 379/38
Inventory No. 72048
Title Śucipiṇḍavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 21.5 x 7.0 cm
Binding Hole(s)
Folios 3
Lines per Page 6
Foliation figures in middle right-hand margin of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1359
Manuscript Features
Excerpts
«Beginning»
❖ pāṭhāntaram āha ||
kiṃkaro bahubhiḥ putraiḥ śokasantāpakārakaiḥ |
eko pi pāṇḍuputrāṇāṃ kulaikaviṃśam uddharet ||
eṣṭavyā bahavaḥ putrā yadyeko pi gayāṃ vrajet |
tadā pi cāśvamedhamvā nīlambā bṛṣam utsṛjet ||
kātyāyaṇa uvāca ||
lohito yasya varṇasya śiraḥ pucchas tu pāṇḍuraḥ |
yadā pi yat kṣuraṃ śvetaṃ nīlaṃ vā bṛṣam ucyate || ❁ ||
tataḥ śucipiḍaṃ kārayet || tripakṣāgre || (fol. 1r1–5)
«End»
oṃ sarvāṇi pāpāni purā kṛtāni
saṃvṛṣṭipāpā ca divaṃ nayanti |
jyotiḥ kṛtā tvaṃ nijavindudānād
bhāgīrathī tvaṃ śaraṇaṃ prayānti || ||
śiva ādina alapvaṃ taya kala cchoya ||
matāṣu dhiri sa tasyaṃ piṇḍaṣusa coya ||
yajamāna sarvvakuṭumvādi snāna yāya || ||
brāhmaṇa ṭoṃ snāna yāya || paścād gaṇapataye paśutarppaṇaṃ ||
thvate alapvaṃ duṃte vidhiḥ ||
cchahnu ekabhakta | ekāhāra cchahnu | nirāhāracchahnu || (fol. 3v2–6)
«Colophon(s):»
iti śucipiṇḍavidhiḥ || (fol. 3v6)
Microfilm Details
Reel No. B 379/38
Date of Filming 18-12-1972
Exposures 6
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 02-07-2013
Bibliography